वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वां꣡ विश्वे꣢꣯ अमृत꣣ जा꣡य꣢मान꣣ꣳ शि꣢शुं꣣ न꣢ दे꣣वा꣢ अ꣣भि꣡ सं न꣢꣯वन्ते । त꣢व꣣ क्र꣡तु꣢भिरमृत꣣त्व꣡मा꣢य꣣न्वै꣡श्वा꣢नर꣣ य꣢त्पि꣣त्रो꣡रदी꣢꣯देः ॥११४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वां विश्वे अमृत जायमानꣳ शिशुं न देवा अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥११४१॥

मन्त्र उच्चारण
पद पाठ

त्वाम् । वि꣡श्वे꣢꣯ । अ꣣मृत । अ । मृत । जा꣡य꣢꣯मानम् । शि꣡शु꣢꣯म् । न । दे꣣वाः꣢ । अ꣣भि꣢ । सम् । न꣣वन्ते । त꣡व꣢꣯ । क्र꣡तु꣢꣯भिः । अ꣣मृतत्व꣢म् । अ꣣ । मृतत्व꣢म् । आ꣣यन् । वै꣡श्वा꣢꣯नर । वै꣡श्व꣢꣯ । न꣣र । य꣢त् । पि꣣त्रोः꣢ । अ꣡दी꣢꣯देः ॥११४१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1141 | (कौथोम) 4 » 2 » 3 » 2 | (रानायाणीय) 8 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और मोक्ष का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (अमृत) अमर परमात्मन् ! (जायमानम् त्वाम्) अन्तरात्मा में प्रकट होते हुए आपकी (जायमानं शिशुं न) पैदा होते हुए शिशु के समान (विश्वे देवाः) सब विद्वान् उपासक लोग (अभि सं नवन्ते) स्तुति करते हैं। (तव क्रतुभिः) आपके कर्तृत्वों से, उपासक जन (अमृतत्वम्) मोक्ष को (आयन्) प्राप्त कर लेते हैं, (यत्) क्योंकि हे (वैश्वानर) सब मनुष्यों को धर्मकार्यों में प्रवृत्त करनेवाले परमात्मन् ! आप (पित्रोः) माता-पिता के समान विद्यमान द्यावापृथिवी में (अदीदेः) दीप्त हो, प्रख्यात हो ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे घर में शिशु उत्पन्न होने पर सब गृहवासी हर्ष मनाते हैं, वैसे ही गुह्य परमात्मा के हृदय में प्रकट होने पर साधक जन प्रसन्न होते हैं। मोक्ष के लिए प्रयत्न करते हुए लोग परमात्मा की ही व्यवस्था से मोक्ष पाते हैं। विद्वान् भक्तजन आकाश में और भूमि पर सब जगह परमेश्वर की ही विभूति देखते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो मोक्षस्य च विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (अमृत) अमर परमात्मन् ! (जायमानं त्वाम्) अन्तरात्मनि आविर्भवन्तं त्वाम् (जायमानं शिशुं न) उत्पद्यमानं शिशुमिव (विश्वे देवाः) सर्वे विद्वांसः उपासकाः (अभि सं नवन्ते) अभि संस्तुवन्ति। (तव क्रतुभिः) त्वदीयैः कर्तृत्वैः, उपासकाः (अमृतत्वम्) मोक्षम् (आयन्) प्राप्नुवन्ति, (यत्) यस्मात्, हे (वैश्वानर) विश्वान् नरान् धर्मकार्येषु यो नयति तथाविध परमात्मन् ! त्वम् (पित्रोः) मातापित्रोरिव विद्यमानयोः द्यावापृथिव्योः (अदीदेः) दीप्तो भवसि ॥२॥२ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

यथा गृहे शिशौ जाते सर्वे गृहवासिनो हृष्यन्ति तथैव परमात्मनि हृदये प्रकटीभूते सति साधका जनाः प्रसीदन्ति। मोक्षाय प्रयतमाना जनाः परमात्मन एव व्यवस्थया मोक्षं लभन्ते। विद्वांसो भक्तजनाः दिवि भुवि च सर्वत्र परमेश्वरस्यैव विभूतिं पश्यन्ति ॥२॥

टिप्पणी: १. ऋ० ६।७।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं द्वितीयजन्मविषये व्याख्यातवान्।